वांछित मन्त्र चुनें
आर्चिक को चुनें

यं꣡ जना꣢꣯सो ह꣣वि꣡ष्म꣢न्तो मि꣣त्रं꣢꣫ न स꣣र्पि꣡रा꣢सुतिम् । प्र꣣श꣡ꣳस꣢न्ति꣣ प्र꣡श꣢स्तिभिः ॥१५६५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । प्रशꣳसन्ति प्रशस्तिभिः ॥१५६५॥

मन्त्र उच्चारण
पद पाठ

यम् । ज꣡ना꣢꣯सः । ह꣣वि꣡ष्म꣢न्तः । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । न । स꣣र्पि꣡रा꣢सुतिम् । स꣣र्पिः꣢ । आ꣣सुतिम् । प्रश꣡ꣳस꣢न्ति । प्र꣣ । श꣡ꣳस꣢꣯न्ति । प्र꣡श꣢꣯स्तिभिः । प्र । श꣣स्तिभिः ॥१५६५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1565 | (कौथोम) 7 » 2 » 12 » 2 | (रानायाणीय) 15 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब यज्ञाग्नि की प्रशंसा करते हैं।

पदार्थान्वयभाषाः -

(सर्पिरासुतिम्) जिसमें घृत की आहुति दी जाती है, ऐसे (यम्) जिस यज्ञाग्नि की (हविष्मन्तः) सुगन्धित, मीठे, पुष्टिवर्धक, आरोग्यवर्धक, कस्तूरी, केसर, घी, दूध, शक्कर, शहद, गुडूची आदि हव्यों से युक्त (जनासः) याज्ञिक मनुष्य (मित्रं न) मित्र के समान (प्रशस्तिभिः) प्रशस्तियों से (प्रशंसन्ति) प्रशंसा करते हैं, उस अग्नि की मैं भी (स्तुषे) स्तुति करता हूँ । [यहाँ ‘स्तुषे’ पद पूर्व मन्त्र से लाया गया है] ॥२॥

भावार्थभाषाः -

आध्यात्मिक जीवन बिताने के इच्छुक मनुष्यों को चाहिए कि वे अग्निहोत्र से परमात्माग्नि में अपनी आत्मा के होम की प्रेरणा ग्रहण करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ यज्ञाग्नेः प्रशंसामाह।

पदार्थान्वयभाषाः -

(सर्पिरासुतिम्) सर्पिः घृतम् आसूयते हूयते यस्मिन् तम् (यम्) यज्ञाग्निम् (हविष्मन्तः) सुगन्धिमिष्टपुष्ट्यारोग्यवर्धकैः कस्तूरीकेसरघृतदुग्धशर्करामधुगुडूच्यादिभिः हव्यैर्युक्ताः (जनासः) याज्ञिकाः मनुष्याः (मित्रं न) सखायमिव (प्रशस्तिभिः) प्रशंसावचनैः (प्रशंसन्ति) स्तुवन्ति, तम् अग्निम् अहमपि (स्तुषे) स्तौमि इति पूर्वमन्त्रादाकृष्यते ॥२॥

भावार्थभाषाः -

आध्यात्मिकं जीवनं यापयितुमिच्छुभिर्जनैरग्निहोत्रेण परमात्माग्नौ स्वात्मनो होमस्य प्रेरणा ग्राह्या ॥२॥